Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 46

1 prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
2 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
asau sukṛṣṇo vihagaḥ kokilas tāta kūjati
3 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām
4 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ
5 tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
jagmatur yena tau gaṅgāṃ sītayā saha rāghavau
6 rāmam eva tu dharmajñam upagamya vinītavat
kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt
7 nivartasvety uvācainam etāvad dhi kṛtaṃ mama
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam
8 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
sumantraḥ puruṣavyāghram aikṣvākam idam abravīt
9 nātikrāntam idaṃ loke puruṣeṇeha kena cit
tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane
10 na manye brahmacarye 'sti svadhīte vā phalodayaḥ
mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam
11 saha rāghava vaidehyā bhrātrā caiva vane vasan
tvaṃ gatiṃ prāpsyase vīra trīṁl lokāṃs tu jayann iva
12 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ
13 iti bruvann ātma samaṃ sumantraḥ sārathis tadā
dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram
14 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam
15 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
yathā daśaratho rājā māṃ na śocet tathā kuru
16 śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ
kāma bhārāvasannaś ca tasmād etad bravīmi te
17 yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā
18 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate
19 tad yathā sa mahārājo nālīkam adhigacchati
na ca tāmyati duḥkhena sumantra kuru tat tathā
20 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ
21 naivāham anuśocāmi lakṣmaṇo na ca maithilī
ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā
22 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān
23 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ
24 ārogyaṃ brūhi kausalyām atha pādābhivandanam
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca
25 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
āgataś cāpi bharataḥ sthāpyo nṛpamate pade
26 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati
27 bharataś cāpi vaktavyo yathā rājani vartase
tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ
28 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
tathaiva devī kausalyā mama mātā viśeṣataḥ
29 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt
30 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi
31 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
tava tāta viyogena putraśokākulām iva
32 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī
33 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave
34 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ
35 ārtanādo hi yaḥ paurair muktas tadvipravāsane
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ
36 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti
37 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ
38 mama tāvan niyogasthās tvadbandhujanavāhinaḥ
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ
39 yadi me yācamānasya tyāgam eva kariṣyasi
saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā
40 bhaviṣyanti vane yāni tapovighnakarāṇi te
rathena pratibādhiṣye tāni sattvāni rāghava
41 tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham
42 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
prītyābhihitam icchāmi bhava me patyanantaraḥ
43 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham
44 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā
45 ime cāpi hayā vīra yadi te vanavāsinaḥ
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim
46 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ
47 caturdaśa hi varṣāṇi sahitasya tvayā vane
kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā
48 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi
49 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
rāmo bhṛtyānukampī tu sumantram idam abravīt
50 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ
51 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ
52 parituṣṭā hi sā devi vanavāsaṃ gate mayi
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam
53 eṣa me prathamaḥ kalpo yad ambā me yavīyasī
bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt
54 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā
55 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya
56 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ
57 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau
58 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt
59 apramatto bale kośe durge janapade tathā
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam
60 tatas taṃ samanujñāya guham ikṣvākunandanaḥ
jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ
61 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt
62 āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm
63 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ
64 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
tato niṣādādhipatir guho jñātīn acodayat
65 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
āsthāya nāvaṃ rāmas tu codayām āsa nāvikān
66 tatas taiś coditā sā nauḥ karṇadhārasamāhitā
śubhasphyavegābhihatā śīghraṃ salilam atyagāt
67 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt
68 putro daśarathasyāyaṃ mahārājasya dhīmataḥ
nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ
69 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati
70 tatas tvāṃ devi subhage kṣemeṇa punar āgatā
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye
71 tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase
bhāryā codadhirājasya loke 'smin saṃpradṛśyase
72 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
prāpta rājye naravyāghra śivena punar āgate
73 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā
74 tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat
75 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ
76 athābravīn mahābāhuḥ sumitrānandavardhanam
agrato gaccha saumitre sītā tvām anugacchatu
77 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati
78 gataṃ tu gaṅgāparapāram āśu; rāmaṃ sumantraḥ pratataṃ nirīkṣya
adhvaprakarṣād vinivṛttadṛṣṭir; mumoca bāṣpaṃ vyathitas tapasvī
79 tau tatra hatvā caturo mahāmṛgān; varāham ṛśyaṃ pṛṣataṃ mahārurum
ādāya medhyaṃ tvaritaṃ bubhukṣitau; vāsāya kāle yayatur vanaspatim


Next: Chapter 47