Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 47

1 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam
2 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi
3 jāgartavyam atandribhyām adya prabhṛti rātriṣu
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ
4 rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe
upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ
5 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ
6 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati
7 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam
8 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ
9 idaṃ vyasanam ālokya rājñaś ca mativibhramam
kāma evārdhadharmābhyāṃ garīyān iti me matiḥ
10 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa
11 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
muditān kosalān eko yo bhokṣyaty adhirājavat
12 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
tāte ca vayasātīte mayi cāraṇyam āśrite
13 arthadharmau parityajya yaḥ kāmam anuvartate
evam āpadyate kṣipraṃ rājā daśaratho yathā
14 manye daśarathāntāya mama pravrājanāya ca
kaikeyī saumya saṃprāptā rājyāya bharatasya ca
15 apīdānīṃ na kaikeyī saubhāgyamadamohitā
kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte
16 mā sma matkāraṇād devī sumitrā duḥkham āvaset
ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa
17 aham eko gamiṣyāmi sītayā saha daṇḍakān
anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi
18 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
paridadyā hi dharmajñe bharate mama mātaram
19 nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ
jananyā mama saumitre tad apy etad upasthitam
20 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
viprāyujyata kausalyā phalakāle dhig astu mām
21 mā sma sīmantinī kā cij janayet putram īdṛśam
saumitre yo 'ham ambāyā dadmi śokam anantakam
22 manye prītiviśiṣṭā sā matto lakṣmaṇasārikā
yasyās tac chrūyate vākyaṃ śuka pādam arer daśa
23 śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā
purtreṇa kim aputrāyā mayā kāryam ariṃdama
24 alpabhāgyā hi me mātā kausalyā rahitā mayā
śete paramaduḥkhārtā patitā śokasāgare
25 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam
26 adharmabhaya bhītaś ca paralokasya cānagha
tena lakṣmaṇa nādyāham ātmānam abhiṣecaye
27 etad anyac ca karuṇaṃ vilapya vijane bahu
aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat
28 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
samudram iva nirvegam āśvāsayata lakṣmaṇaḥ
29 dhruvam adya purī rāma ayodhyā yudhināṃ vara
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī
30 naitad aupayikaṃ rāma yad idaṃ paritapyase
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha
31 na ca sītā tvayā hīnā na cāham api rāghava
muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau
32 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā
33 sa lakṣmaṇasyottama puṣkalaṃ vaco; niśamya caivaṃ vanavāsam ādarāt
samāḥ samastā vidadhe paraṃtapaḥ; prapadya dharmaṃ sucirāya rāghavaḥ


Next: Chapter 48