Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 48

1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
vimale 'bhyudite sūrye tasmād deśāt pratasthire
2 yatra bhāgīrathī gaṅgā yamunām abhivartate
jagmus taṃ deśam uddiśya vigāhya sumahad vanam
3 te bhūmim āgān vividhān deśāṃś cāpi manoramān
adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ
4 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
nivṛttamātre divase rāmaḥ saumitrim abravīt
5 prayāgam abhitaḥ paśya saumitre dhūmam unnatam
agner bhagavataḥ ketuṃ manye saṃnihito muniḥ
6 nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam
tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ
7 dārūṇi paribhinnāni vanajair upajīvibhiḥ
bharadvājāśrame caite dṛśyante vividhā drumāḥ
8 dhanvinau tau sukhaṃ gatvā lambamāne divākare
gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ
9 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
gatvā muhūrtam adhvānaṃ bharadvājam upāgamat
10 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
sītayānugatau vīrau dūrād evāvatasthatuḥ
11 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat
12 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau
13 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
māṃ cānuyātā vijanaṃ tapovanam aninditā
14 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ
15 pitrā niyuktā bhagavan praveṣyāmas tapovanam
dharmam evācariṣyāmas tatra mūlaphalāśanāḥ
16 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
upānayata dharmātmā gām arghyam udakaṃ tataḥ
17 mṛgapakṣibhir āsīno munibhiś ca samantataḥ
rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ
18 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā
19 cirasya khalu kākutstha paśyāmi tvām ihāgatam
śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam
20 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham
21 evam uktas tu vacanaṃ bharadvājena rāghavaḥ
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ
22 bhagavann ita āsannaḥ paurajānapado janaḥ
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
anena kāraṇenāham iha vāsaṃ na rocaye
23 ekānte paśya bhagavann āśramasthānam uttamam
ramate yatra vaidehī sukhārhā janakātmajā
24 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
rāghavasya tato vākyam artha grāhakam abravīt
25 daśakrośa itas tāta girir yasmin nivatsyasi
maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ
26 golāṅgūlānucarito vānararkṣaniṣevitaḥ
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ
27 yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate
kalyāṇāni samādhatte na pāpe kurute manaḥ
28 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
tapasā divam ārūḍhāḥ kapālaśirasā saha
29 praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
iha vā vanavāsāya vasa rāma mayā saha
30 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit
31 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ
32 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
uvāca naraśārdūlo muniṃ jvalitatejasaṃ
33 śarvarīṃ bhavanann adya satyaśīla tavāśrame
uṣitāḥ smeha vasatim anujānātu no bhavān
34 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha
35 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
vicaranti vanānteṣu tāni drakṣyasi rāghava
36 prahṛṣṭakoyaṣṭikakokilasvanair; vināditaṃ taṃ vasudhādharaṃ śivam
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ; suramyam āsādya samāvasāśramam


Next: Chapter 49