Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 49

1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
maharṣim abhivādyātha jagmatus taṃ giriṃ prati
2 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ
3 athāsādya tu kālindīṃ śīghrasrotasamāpagām
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm
4 tato nyagrodham āsādya mahāntaṃ haritacchadam
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam
5 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ
6 sa panthāś citrakūṭasya gataḥ subahuśo mayā
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
iti panthānam āvedya maharṣiḥ sa nyavartata
7 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate
8 iti tau puruṣavyāghrau mantrayitvā manasvinau
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm
9 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ
10 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
īṣatsaṃlajjamānāṃ tām adhyāropayata plavam
11 tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm
12 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam
13 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
iti sītāñjaliṃ kṛtvā paryagachad vanaspatim
14 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
bahūn medhyān mṛgān hatvā ceratur yamunāvane
15 vihṛtya te barhiṇapūganādite; śubhe vane vāraṇavānarāyute
samaṃ nadīvapram upetya saṃmataṃ; nivāsam ājagmur adīnadarśanaḥ


Next: Chapter 50