Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 50

1 atha rātryāṃ vyatītāyām avasuptam anantaram
prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ
2 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa
3 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam
4 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ
5 tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha
sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt
6 ādīptān iva vaidehi sarvataḥ puṣpitān nagān
svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye
7 paśya bhallātakān phullān narair anupasevitān
phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum
8 paśya droṇapramāṇāni lambamānāni lakṣmaṇa
madhūni madhukārībhiḥ saṃbhṛtāni nage nage
9 eṣa krośati natyūhas taṃ śikhī pratikūjati
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe
10 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim
11 tatas tau pādacāreṇa gacchantau saha sītayā
ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam
12 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
ayaṃ vāso bhavet tāvad atra saumya ramemahi
13 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ
14 tasya tadvacanaṃ śrutvā saumitrir vividhān drumān
ājahāra tataś cakre parṇa śālām ariṃ dama
15 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam
16 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān
atha cikṣepa saumitriḥ samiddhe jātavedasi
17 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt
18 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā
devatā devasaṃkāśa yajasva kuśalo hy asi
19 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
pāpasaṃśamanaṃ rāmaś cakāra balim uttamam
20 tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ; yathāpradeśaṃ sukṛtāṃ nivātām
vāsāya sarve viviśuḥ sametāḥ; sabhāṃ yathā deva gaṇāḥ sudharmām
21 anekanānāmṛgapakṣisaṃkule; vicitrapuṣpastabalair drumair yute
vanottame vyālamṛgānunādite; tathā vijahruḥ susukhaṃ jitendriyāḥ
22 suramyam āsādya tu citrakūṭaṃ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ; jahau ca duḥkhaṃ puravipravāsāt


Next: Chapter 51