Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 51

1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ
2 anujñātaḥ sumantro 'tha yojayitvā hayottamān
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ
3 sa vanāni sugandhīni saritaś ca sarāṃsi ca
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca
4 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha
5 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
sumantraś cintayām āsa śokavegasamāhataḥ
6 kac cin na sagajā sāśvā sajanā sajanādhipā
rāma saṃtāpaduḥkhena dagdhā śokāgninā purī
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha
7 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ
8 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā
9 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ
10 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
hatāḥ sma khalu ye neha paśyāma iti rāghavam
11 dānayajñavivāheṣu samājeṣu mahatsu ca
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā
12 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
iti rāmeṇa nagaraṃ pitṛvat paripālitam
13 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
rāmaśokābhitaptānāṃ śuśrāva paridevanam
14 sa rājamārgamadhyena sumantraḥ pihitānanaḥ
yatra rājā daśarathas tad evopayayau gṛham
15 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ
16 tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam
17 saha rāmeṇa niryāto vinā rāmam ihāgataḥ
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati
18 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
ācchidya putre niryāte kausalyā yatra jīvati
19 satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
pradīptam iva śokena viveśa sahasā gṛham
20 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam
putraśokaparidyūnam apaśyat pāṇḍare gṛhe
21 abhigamya tam āsīnaṃ narendram abhivādya ca
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat
22 sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ
23 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau
24 sumitrayā tu sahitā kausalyā patitaṃ patim
utthāpayām āsa tadā vacanaṃ cedam abravīt
25 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
vanavāsād anuprāptaṃ kasmān na pratibhāṣase
26 adyemam anayaṃ kṛtvā vyapatrapasi rāghava
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā
27 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām
28 sā tathoktvā mahārājaṃ kausalyā śokalālasā
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī
29 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ
30 tatas tam antaḥpuranādam utthitaṃ; samīkṣya vṛddhās taruṇāś ca mānavāḥ
striyaś ca sarvā ruruduḥ samantataḥ; puraṃ tadāsīt punar eva saṃkulam


Next: Chapter 52