Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 52

1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt
2 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram
3 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
aśru pūrṇamukhaṃ dīnam uvāca paramārtavat
4 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
bhūmipālātmajo bhūmau śete katham anāthavat
5 yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ
sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ
6 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau
7 sukumāryā tapasvinyā sumantra saha sītayā
rājaputrau kathaṃ pādair avaruhya rathād gatau
8 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
vanāntaṃ praviśantau tāv aśvināv iva mandaram
9 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
sumantra vanam āsādya kim uvāca ca maithilī
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya
10 iti sūto narendreṇa coditaḥ sajjamānayā
uvāca vācā rājānaṃ sabāṣpaparirabdhayā
11 abravīn māṃ mahārāja dharmam evānupālayan
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca
12 sūta madvacanāt tasya tātasya viditātmanaḥ
śirasā vandanīyasya vandyau pādau mahātmanaḥ
13 sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā
ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam
14 mātā ca mama kausalyā kuśalaṃ cābhivādanam
devi devasya pādau ca devavat paripālaya
15 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu
16 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
pitaraṃ yauvarājyastho rājyastham anupālaya
17 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat
18 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
kenāyam aparādhena rājaputro vivāsitaḥ
19 yadi pravrājito rāmo lobhakāraṇakāritam
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
rāmasya tu parityāge na hetum upalakṣaye
20 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam
21 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ
22 sarvalokapriyaṃ tyaktvā sarvalokahite ratam
sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā
23 jānakī tu mahārāja niḥśvasantī tapasvinī
bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā
24 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt
25 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā
26 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ; sthito 'bhaval lakṣmaṇabāhupālitaḥ
tathaiva sītā rudatī tapasvinī; nirīkṣate rājarathaṃ tathaiva mām


Next: Chapter 53