Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 53

1 mama tv aśvā nivṛttasya na prāvartanta vartmani
uṣṇam aśru vimuñcanto rāme saṃprasthite vanam
2 ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim
prasthito ratham āsthāya tad duḥkham api dhārayan
3 guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti
4 viṣaye te mahārāja rāmavyasanakarśitāḥ
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ
5 na ca sarpanti sattvāni vyālā na prasaranti ca
rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam
6 līnapuṣkarapatrāś ca narendra kaluṣodakāḥ
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ
7 jalajāni ca puṣpāṇi mālyāni sthalajāni ca
nādya bhānty alpagandhīni phalāni ca yathā puram
8 praviśantam ayodhyāṃ māṃ na kaś cid abhinandati
narā rāmam apaśyanto niḥśvasanti muhur muhuḥ
9 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ
10 āyatair vimalair netrair aśruvegapariplutaiḥ
anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ
11 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye
12 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
ārtasvaraparimlānā viniḥśvasitaniḥsvanā
13 nirānandā mahārāja rāmapravrājanātulā
kausalyā putra hīneva ayodhyā pratibhāti mā
14 sūtasya vacanaṃ śrutvā vācā paramadīnayā
bāṣpopahatayā rājā taṃ sūtam idam abravīt
15 kaikeyyā viniyuktena pāpābhijanabhāvayā
mayā na mantrakuśalair vṛddhaiḥ saha samarthitam
16 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ
17 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā
18 sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām
19 yad yad yāpi mamaivājñā nivartayatu rāghavam
na śakṣyāmi vinā rāma muhūrtam api jīvitum
20 atha vāpi mahābāhur gato dūraṃ bhaviṣyati
mām eva ratham āropya śīghraṃ rāmāya darśaya
21 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā
22 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam
23 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
imām avasthām āpanno neha paśyāmi rāghavam
24 hā rāma rāmānuja hā hā vaidehi tapasvinī
na māṃ jānīta duḥkhena mriyamāṇam anāthavat
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ
25 aśobhanaṃ yo 'ham ihādya rāghavaṃ; didṛkṣamāṇo na labhe salakṣmaṇam
itīva rājā vilapan mahāyaśāḥ; papāta tūrṇaṃ śayane sa mūrchitaḥ
26 iti vilapati pārthive pranaṣṭe; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
vacanam anuniśamya tasya devī; bhayam agamat punar eva rāmamātā


Next: Chapter 54