Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 54

1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
dharaṇyāṃ gatasattveva kausalyā sūtam abravīt
2 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham
3 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
atha tān nānugacchāmi gamiṣyāmi yamakṣayam
4 bāṣpavegaupahatayā sa vācā sajjamānayā
idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt
5 tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ
6 lakṣmaṇaś cāpi rāmasya pādau paricaran vane
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ
7 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā
8 nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye
uciteva pravāsānāṃ vaidehī pratibhāti mā
9 nagaropavanaṃ gatvā yathā sma ramate purā
tathaiva ramate sītā nirjaneṣu vaneṣv api
10 bāleva ramate sītā bālacandranibhānanā
rāmā rāme hy adīnātmā vijane 'pi vane satī
11 tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam
ayodhyāpi bhavet tasyā rāma hīnā tathā vanam
12 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api
13 adhvanā vāta vegena saṃbhrameṇātapena ca
na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā
14 sadṛśaṃ śatapatrasya pūrṇacandropamaprabham
vadanaṃ tadvadānyāyā vaidehyā na vikampate
15 alaktarasaraktābhāv alaktarasavarjitau
adyāpi caraṇau tasyāḥ padmakośasamaprabhau
16 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
idānīm api vaidehī tadrāgā nyastabhūṣaṇā
17 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā
18 na śocyās te na cātmā te śocyo nāpi janādhipaḥ
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam
19 vidhūya śokaṃ parihṛṣṭamānasā; maharṣiyāte pathi suvyavasthitāḥ
vane ratā vanyaphalāśanāḥ pituḥ; śubhāṃ pratijñāṃ paripālayanti te
20 tathāpi sūtena suyuktavādinā; nivāryamāṇā sutaśokakarśitā
na caiva devī virarāma kūjitāt; priyeti putreti ca rāghaveti ca


Next: Chapter 55