Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 55

1 vanaṃ gate dharmapare rāme ramayatāṃ vare
kausalyā rudatī svārtā bhartāram idam abravīt
2 yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ
sānukrośo vadānyaś ca priyavādī ca rāghavaḥ
3 kathaṃ naravaraśreṣṭha putrau tau saha sītayā
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ
4 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate
5 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate
6 gītavāditranirghoṣaṃ śrutvā śubham aninditā
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam
7 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ
8 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam
9 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā
10 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate
11 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate
12 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate
13 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
naitāni yātayāmāni kurvanti punar adhvare
14 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram
15 naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
balavān iva śārdūlo bāladher abhimarśanam
16 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
svayam eva hataḥ pitrā jalajenātmajo yathā
17 dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
yadi te dharmanirate tvayā putre vivāsite
18 gatir evāk patir nāryā dvitīyā gatir ātmajaḥ
tṛtīyā jñātayo rājaṃś caturthī neha vidyate
19 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
na vanaṃ gantum icchāmi sarvathā hi hatā tvayā
20 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ; hatas tathātmā saha mantribhiś ca
hatā saputrāsmi hatāś ca paurāḥ; sutaś ca bhāryā ca tava prahṛṣṭau
21 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ; niśamya rājāpi mumoha duḥkhitaḥ
tataḥ sa śokaṃ praviveśa pārthivaḥ; svaduṣkṛtaṃ cāpi punas tadāsmarat


Next: Chapter 56