Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 56

1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā
śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ
2 tasya cintayamānasya pratyabhāt karma duṣkṛtam
yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā
3 amanās tena śokena rāmaśokena ca prabhuḥ
dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ
4 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api
5 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam
6 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam
7 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam
8 sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim
saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ
9 prasīda śirasā yāce bhūmau nitatitāsmi te
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā
10 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
ubhayor lokayor vīra patyā yā saṃprasādyate
11 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
putraśokārtayā tat tu mayā kim api bhāṣitam
12 śoko nāśayate dhairyaṃ śoko nāśayate śrutam
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ
13 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate
14 vanavāsāya rāmasya pañcarātro 'dya gaṇyate
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama
15 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
adīnām iva vegena samudrasalilaṃ mahat
16 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
mandaraśmir abhūt suryo rajanī cābhyavartata
17 atha prahlādito vākyair devyā kausalyayā nṛpaḥ
śokena ca samākrānto nidrāyā vaśam eyivān


Next: Chapter 57