Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 57

1 pratibuddho muhur tena śokopahatacetanaḥ
atha rājā daśarathaḥ sa cintām abhyapadyata
2 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
āviveśopasargas taṃ tamaḥ sūryam ivāsuram
3 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
kausalyāṃ putraśokārtām idaṃ vacanam abravīt
4 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
tad eva labhate bhadre kartā karmajam ātmanaḥ
5 guru lāghavam arthānām ārambhe karmaṇāṃ phalam
doṣaṃ vā yo na jānāti sa bāla iti hocyate
6 kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame
7 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ
8 labdhaśabdena kausalye kumāreṇa dhanuṣmatā
kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam
9 saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam
evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam
10 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
tataḥ prāvṛḍ anuprāptā madakāmavivardhinī
11 upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
paretācaritāṃ bhīmāṃ ravir āviśate diśam
12 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ
13 patitenāmbhasā channaḥ patamānena cāsakṛt
ābabhau mattasāraṅgas toyarāśir ivācalaḥ
14 tasminn atisukhe kāle dhanuṣmān iṣumān rathī
vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm
15 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ
16 athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ
acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ
17 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam
18 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
hā heti patatas toye vāg abhūt tatra mānuṣī
katham asmadvidhe śastraṃ nipatet tu tapasvini
19 praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā
20 ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate
21 jaṭābhāradharasyaiva valkalājinavāsasaḥ
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā
22 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
na kaś cit sādhu manyeta yathaiva gurutalpagam
23 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe
24 tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati
25 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
kena sma nihatāḥ sarve subālenākṛtātmanā
26 taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi
27 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam
28 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ
ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā
29 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā
30 ekena khalu bāṇena marmaṇy abhihate mayi
dvāv andhau nihatau vṛddhau mātā janayitā ca me
31 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ
32 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi
33 jānann api ca kiṃ kuryād aśaktir aparikramaḥ
bhidyamānam ivāśaktas trātum anyo nago nagam
34 pitus tvam eva me gatvā śīghram ācakṣva rāghava
na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ
35 iyam ekapadī rājan yato me pitur āśramaḥ
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet
36 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā
37 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
śūdrāyām asmi vaiśyena jāto janapadādhipa
38 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
tasya tv ānamyamānasya taṃ bāṇam aham uddharam
39 jalārdragātraṃ tu vilapya kṛcchān; marmavraṇaṃ saṃtatam ucchasantam
tataḥ sarayvāṃ tam ahaṃ śayānaṃ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ


Next: Chapter 58