Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 58

1 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet
2 tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā
āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ
3 tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau
4 tannimittābhir āsīnau kathābhir aparikramau
tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat
5 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya
6 yannimittam idaṃ tāta salile krīḍitaṃ tvayā
utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam
7 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
na tan manasi kartavyaṃ tvayā tāta tapasvinā
8 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase
9 munim avyaktayā vācā tam ahaṃ sajjamānayā
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam
10 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam
11 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam
12 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam
13 tatra śruto mayā śabdo jale kumbhasya pūryataḥ
dvipo 'yam iti matvā hi bāṇenābhihato mayā
14 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ
15 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ
16 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
bhagavantāv ubhau śocann andhāv iti vilapya ca
17 ajñānād bhavataḥ putraḥ sahasābhihato mayā
śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ
18 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
mām uvāca mahātejāḥ kṛtāñjalim upasthitam
19 yady etad aśubhaṃ karma na sma me kathayeḥ svayam
phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā
20 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam
21 ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān
22 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam
23 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam
24 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā
25 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
nipetatuḥ śarīre 'sya pitā cāsyedam abravīt
26 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
kiṃ nu nāliṅgase putra sukumāra vaco vada
27 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ
28 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam
29 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
bhojayiṣyaty akarmaṇyam apragraham anāyakam
30 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm
31 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
śvo mayā saha gantāsi jananyā ca samedhitaḥ
32 ubhāv api ca śokārtāv anāthau kṛpaṇau vane
kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam
33 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam
34 apāpo 'si yathā putra nihataḥ pāpakarmaṇā
tena satyena gacchāśu ye lokāḥ śastrayodhinām
35 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja
36 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka
37 yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā
bhūmidasyāhitāgneś ca ekapatnīvratasya ca
38 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
na hi tv asmin kule jāto gacchaty akuśalāṃ gatim
39 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā
40 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt
41 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ
42 evam uktvā tu divyena vimānena vapuṣmatā
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ
43 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
mām uvāca mahātejāḥ kṛtāñjalim upasthitam
44 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam
45 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
tena tvām abhiśapsyāmi suduḥkham atidāruṇam
46 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi
47 tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ
yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam
48 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
na tan me sadṛśaṃ devi yan mayā rāghave kṛtam
49 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
dūtā vaivasvatasyaite kausalye tvarayanti mām
50 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam
51 na te manuṣyā devās te ye cāruśubhakuṇḍalam
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ
52 padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham
53 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham
54 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā
55 ayam ātmabhavaḥ śoko mām anātham acetanam
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ
56 hā rāghava mahābāho hā mamāyāsa nāśana
rājā daśarathaḥ śocañ jīvitāntam upāgamat
57 tathā tu dīnaṃ kathayan narādhipaḥ; priyasya putrasya vivāsanāturaḥ
gate 'rdharātre bhṛśaduḥkhapīḍitas; tadā jahau prāṇam udāradarśanaḥ


Next: Chapter 59