Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 60

1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam
hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam
2 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata
3 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi
4 vihāya māṃ gato rāmo bhartā ca svargato mama
vipathe sārthahīneva nāhaṃ jīvitum utsahe
5 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ
6 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam
7 aniyoge niyuktena rājñā rāmaṃ vivāsitam
sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā
8 rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ
videharājasya sutā tahā sītā tapasvinī
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati
9 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati
10 vṛddhaś caivālpaputraś ca vaidehīm anicintayan
so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam
11 tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ
12 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram
13 na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ
sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam
14 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan
15 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan
16 niśānakṣatrahīneva strīva bhartṛvivarjitā
purī nārājatāyodhyā hīnā rājñā mahātmanā
17 bāṣpaparyākulajanā hāhābhūtakulāṅganā
śūnyacatvaraveśmāntā na babhrāja yathāpuram
18 gataprabhā dyaur iva bhāskaraṃ vinā; vyapetanakṣatragaṇeva śarvarī
purī babhāse rahitā mahātmanā; na cāsrakaṇṭhākulamārgacatvarā
19 narāś ca nāryaś ca sametya saṃghaśo; vigarhamāṇā bharatasya mātaram
tadā nagaryāṃ naradevasaṃkṣaye; babhūvur ārtā na ca śarma lebhire


Next: Chapter 61