Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 61

1 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
sametya rājakartāraḥ sabhām īyur dvijātayaḥ
2 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyayano gautamaś ca jābāliś ca mahāyaśāḥ
3 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam
4 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
asmin pañcatvam āpanne putraśokena pārthive
5 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha
6 ubhau bharataśatrughnau kkekayeṣu paraṃtapau
pure rājagṛhe ramye mātāmahaniveśane
7 ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām
arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt
8 nārājale janapade vidyunmālī mahāsvanaḥ
abhivarṣati parjanyo mahīṃ divyena vāriṇā
9 nārājake janapade bījamuṣṭiḥ prakīryate
nārākake pituḥ putro bhāryā vā vartate vaśe
10 arājake dhanaṃ nāsti nāsti bhāryāpy arājake
idam atyāhitaṃ cānyat kutaḥ satyam arājake
11 nārājake janapade kārayanti sabhāṃ narāḥ
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca
12 nārājake janapade yajñaśīlā dvijātayaḥ
satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ
13 nārājake janapade prabhūtanaṭanartakāḥ
utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ
14 nārajake janapade siddhārthā vyavahāriṇaḥ
kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ
15 nārājake janapade vāhanaiḥ śīghragāmibhiḥ
narā niryānty araṇyāni nārībhiḥ saha kāminaḥ
16 nārākaje janapade dhanavantaḥ surakṣitāḥ
śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ
17 nārājake janapade vaṇijo dūragāminaḥ
gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ
18 nārājake janapade caraty ekacaro vaśī
bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ
19 nārājake janapade yogakṣemaṃ pravartate
na cāpy arājake senā śatrūn viṣahate yudhi
20 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
agopālā yathā gāvas tathā rāṣṭram arājakam
21 nārājake janapade svakaṃ bhavati kasya cit
matsyā iva narā nityaṃ bhakṣayanti parasparam
22 yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ
23 aho tama ivedaṃ syān na prajñāyeta kiṃ cana
rājā cen na bhaveṁl loke vibhajan sādhvasādhunī
24 jīvaty api mahārāje tavaiva vacanaṃ vayam
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ
25 sa naḥ samīkṣya dvijavaryavṛttaṃ; nṛpaṃ vinā rājyam araṇyabhūtam
kumāram ikṣvākusutaṃ vadānyaṃ; tvam eva rājānam ihābhiṣiñcaya


Next: Chapter 62