Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 62

1 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ
2 yad asau mātulakule pure rājagṛhe sukhī
bharato vasati bhrātrā śatrughnena samanvitaḥ
3 tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam
4 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt
5 ehi siddhārtha vijaya jayantāśokanandana
śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ
6 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama
7 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
8 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam
9 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
kṣipram ādāya rājñaś ca bharatasya ca gacchata
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ
10 te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
pāñcāladeśam āsādya madhyena kurujāṅgalam
11 te prasannodakāṃ divyāṃ nānāvihagasevitām
upātijagmur vegena śaradaṇḍāṃ janākulām
12 nikūlavṛkṣam āsādya divyaṃ satyopayācanam
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm
13 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
yayur madhyena bāhlīkān sudāmānaṃ ca parvatam
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm
14 te śrāntavāhanā dūtā vikṛṣṭena satā pathā
giri vrajaṃ pura varaṃ śīghram āsedur añjasā
15 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ; bhartuś ca vaṃśasya parigrahārtham
aheḍamānās tvarayā sma dūtā; rātryāṃ tu te tat puram eva yātāḥ


Next: Chapter 63