Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 63

1 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ
2 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
putro rājādhirājasya subhṛśaṃ paryatapyata
3 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ
4 vādayanti tathā śāntiṃ lāsayanty api cāpare
nāṭakāny apare prāhur hāsyāni vividhāni ca
5 sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ
goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ
6 tam abravīt priyasakho bharataṃ sakhibhir vṛtam
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase
7 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam
8 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
patantam adriśikharāt kaluṣe gomaye hrade
9 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
pibann añjalinā tailaṃ hasann iva muhur muhuḥ
10 tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
tailenābhyaktasarvāṅgas tailam evāvagāhata
11 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ
12 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān
13 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ
14 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
rathena kharayuktena prayāto dakṣiṇāmukhaḥ
15 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati
16 naro yānena yaḥ svapne kharayuktena yāti hi
acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate
etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye
17 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam
18 imāṃ hi duḥsvapnagatiṃ niśāmya tām; anekarūpām avitarkitāṃ purā
bhayaṃ mahat tad dhṛdayān na yāti me; vicintya rājānam acintyadarśanam


Next: Chapter 64