Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 64

1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram
2 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ
3 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
4 atra viṃśatikoṭyas tu nṛpater mātulasya te
daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja
5 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān
6 kac cit sukuśalī rājā pitā daśaratho mama
kac cic cārāgatā rāme lakṣmaṇe vā mahātmani
7 āryā ca dharmaniratā dharmajñā dharmadarśinī
arogā cāpi kausalyā mātā rāmasya dhīmataḥ
8 kac cit sumitrā dharmajñā jananī lakṣmaṇasya yā
śatrughnasya ca vīrasya sārogā cāpi madhyamā
9 ātmakāmā sadā caṇḍī krodhanā prājñamāninī
arogā cāpi kaikeyī mātā me kim uvāca ha
10 evam uktās tu te dūtā bharatena mahātmanā
ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi
11 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām
12 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha
13 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi
14 bharatenaivam uktas tu nṛpo mātāmahas tadā
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam
15 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa
16 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau
17 tasmai hastyuttamāṃś citrān kambalān ajināni ca
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau
18 rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca
satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat
19 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ
20 airāvatān aindraśirān nāgān vai priyadarśanān
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau
21 antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau
22 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
ratham āruhya bharataḥ śatrughnasahito yayau
23 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ
24 balena gupto bharato mahātmā; sahāryakasyātmasamair amātyaiḥ
ādāya śatrughnam apetaśatrur; gṛhād yayau siddha ivendralokāt


Next: Chapter 65