Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 65

1 sa prāṅmukho rājagṛhād abhiniryāya vīryavān
hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ
2 eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam
3 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati
4 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā
5 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
tatra snātvā ca pītvā ca prāyād ādāya codakam
6 rājaputro mahāraṇyam anabhīkṣṇopasevitam
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt
7 toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ
8 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
udyānam ujjihānāyāḥ priyakā yatra pādapāḥ
9 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
anujñāpyātha bharato vāhinīṃ tvarito yayau
10 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ
11 hastipṛṣṭhakam āsādya kuṭikām atyavartata
tatāra ca naravyāghro lauhitye sa kapīvatīm
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm
12 kaliṅga nagare cāpi prāpya sālavanaṃ tadā
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ
13 vanaṃ ca samatītyāśu śarvaryām aruṇodaye
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha
14 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt
15 eṣā nātipratītā me puṇyodyānā yaśasvinī
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā
16 yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ
bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā
17 ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān
samantān naranārīṇāṃ tam adya na śṛṇomy aham
18 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
samantād vipradhāvadbhiḥ prakāśante mamānyadā
19 tāny adyānurudantīva parityaktāni kāmibhiḥ
araṇyabhūteva purī sārathe pratibhāti me
20 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
niryānto vābhiyānto vā naramukhyā yathāpuram
21 aniṣṭāni ca pāpāni paśyāmi vividhāni ca
nimittāny amanojñāni tena sīdati te manaḥ
22 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau
23 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ
24 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
ākārās tān ahaṃ sarvān iha paśyāmi sārathe
25 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure
26 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau
27 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ; rajo'ruṇadvārakapāṭayantrām
dṛṣṭvā purīm indrapurī prakāśāṃ; duḥkhena saṃpūrṇataro babhūva
28 bahūni paśyan manaso 'priyāṇi; yāny annyadā nāsya pure babhūvuḥ
avākśirā dīnamanā nahṛṣṭaḥ; pitur mahātmā praviveśa veśma


Next: Chapter 66