Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 66

1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye
2 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ
3 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau
4 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
aṅke bharatam āropya praṣṭuṃ samupacakrame
5 adya te kati cid rātryaś cyutasyāryakaveśmanaḥ
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava
6 āryakas te sukuśalo yudhājin mātulas tava
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi
7 evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ
8 adya me saptamī rātriś cyutasyāryakaveśmanaḥ
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me
9 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ
10 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi
11 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me
12 rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ
13 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane
14 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
ajānantaṃ prajānantī rājyalobhena mohitā
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ
15 tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
papāta sahasā bhūmau pitṛśokabalārditaḥ
16 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
vilalāpa mahātejā bhrāntākulitacetanaḥ
17 etat suruciraṃ bhāti pitur me śayanaṃ purā
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā
18 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt
19 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ
20 sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ
21 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam
22 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam
23 amba kenātyagād rājā vyādhinā mayy anāgate
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam
24 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram
25 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati
26 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ
27 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama
28 ārye kim abravīd rājā pitā me satyavikramaḥ
paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ
29 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ
30 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ
31 siddhārthās tu narā rāmam āgataṃ sītayā saha
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam
32 tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram
33 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ
34 tathā pṛṣṭā yathātattvam ākhyātum upacakrame
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā
35 sa hi rājasutaḥ putra cīravāsā mahāvanam
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ
36 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame
37 kac cin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit
kac cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
38 kac cin na paradārān vā rājaputro 'bhimanyate
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ
39 athāsya capalā mātā tat svakarma yathātatham
tenaiva strīsvabhāvena vyāhartum upacakrame
40 na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit
kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati
41 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
yācitas te pitā rājyaṃ rāmasya ca vivāsanam
42 sa svavṛttiṃ samāsthāya pitā te tat tathākarot
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā
43 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
putraśokaparidyūnaḥ pañcatvam upapedivān
44 tvayā tv idānīṃ dharmajña rājatvam avalambyatām
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam
45 tat putra śīghraṃ vidhinā vidhijñair; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
saṃkālya rājānam adīnasattvam; ātmānam urvyām abhiṣecayasva


Next: Chapter 67