Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 67

1 śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau
bharato duḥkhasaṃtapta idaṃ vacanam abravīt
2 kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca
3 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ
4 kulasya tvam abhāvāya kālarātrir ivāgatā
aṅgāram upagūhya sma pitā me nāvabuddhavān
5 kausalyā ca sumitrā ca putraśokābhipīḍite
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama
6 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
vartate guruvṛttijño yathā mātari vartate
7 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
tvayi dharmaṃ samāsthāya bhaginyām iva vartate
8 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ
prasthāpya vanavāsāya kathaṃ pāpe na śocasi
9 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam
10 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam
11 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
kena śaktiprabhāvena rājyaṃ rakṣitum utsahe
12 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā
13 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
damyo dhuram ivāsādya saheyaṃ kena caujasā
14 atha vā me bhavec chaktir yogair buddhibalena vā
sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam
15 ity evam uktvā bharato mahātmā; priyetarair vākyagaṇais tudaṃs tām
śokāturaś cāpi nanāda bhūyaḥ; siṃho yathā parvatagahvarasthaḥ


Next: Chapter 68