Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 68

1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ
2 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava
3 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau
4 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām
5 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam
6 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ
7 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini
8 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm
9 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ
10 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ
11 yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye
12 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī
13 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam
14 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ
15 anyadā kila dharmajñā surabhiḥ surasaṃmatā
vahamānau dadarśorvyāṃ putrau vigatacetasau
16 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
ruroda putra śokena bāṣpaparyākulekṣaṇā
17 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ
18 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ
19 bhayaṃ kac cin na cāsmāsu kutaś cid vidyate mahat
kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi
20 evam uktā tu surabhiḥ surarājena dhīmatā
patyuvāca tato dhīrā vākyaṃ vākyaviśāradā
21 śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau
22 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
vadhyamānau balīvardau karṣakeṇa surādhipa
23 mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ
24 yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati
25 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase
26 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ
27 ānāyayitvā tanayaṃ kausalyāyā mahādyutim
svayam eva pravekṣyāmi vanaṃ muniniṣevitam
28 iti nāga ivāraṇye tomarāṅkuśacoditaḥ
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ
29 saṃraktanetraḥ śithilāmbaras tadā; vidhūtasarvābharaṇaḥ paraṃtapaḥ
babhūva bhūmau patito nṛpātmajaḥ; śacīpateḥ ketur ivotsavakṣaye


Next: Chapter 69