Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 69

1 tathaiva krośatas tasya bharatasya mahātmanaḥ
kausalyā śabdam ājñāya sumitrām idam abravīt
2 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam
3 evam uktvā sumitrāṃ sā vivarṇā malināmbarā
pratasthe bharato yatra vepamānā vicetanā
4 sa tu rāmānujaś cāpi śatrughnasahitas tadā
pratasthe bharato yatra kausalyāyā niveśanam
5 tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām
6 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā
7 prasthāpya cīravasanaṃ putraṃ me vanavāsinam
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī
8 kṣipraṃ mām api kaikeyī prasthāpayitum arhati
hiraṇyanābho yatrāste suto me sumahāyaśāḥ
9 atha vā svayam evāhaṃ sumitrānucarā sukham
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ
10 kāmaṃ vā svayam evādya tatra māṃ netum arhasi
yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ
11 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā
12 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām
13 ārye kasmād ajānantaṃ garhase mām akilbiṣam
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave
14 kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ
15 praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ
16 kārayitvā mahat karma bhartā bhṛtyam anarthakam
adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ
17 paripālayamānasya rājño bhūtāni putravat
tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ
18 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ
19 saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām
tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ
20 hastyaśvarathasaṃbādhe yuddhe śastrasamākule
mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ
21 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ
22 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ
23 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ
24 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām
25 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ
26 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām
27 devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ
28 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ
29 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
evam āśvasayann eva duḥkhārto nipapāta ha
30 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt
31 mama duḥkham idaṃ putra bhūyaḥ samupajāyate
śapathaiḥ śapamāno hi prāṇān uparuṇatsi me
32 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
vatsa satyapratijño me satāṃ lokān avāpsyasi
33 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ
34 lālapyamānasya vicetanasya; pranaṣṭabuddheḥ patitasya bhūmau
muhur muhur niḥśvasataś ca dīrghaṃ; sā tasya śokena jagāma rātriḥ


Next: Chapter 70