Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 71

1 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat
2 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā
3 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam
4 tataḥ prabhātasamaye divase 'tha trayodaśe
vilalāpa mahābāhur bharataḥ śokamūrchitaḥ
5 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
citāmūle pitur vākyam idam āha suduḥkhitaḥ
6 tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā
7 yathāgatir anāthāyāḥ putraḥ pravrājito vanam
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa
8 dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha
9 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ
10 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
antakāle nipatitaṃ yayātim ṛṣayo yathā
11 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
visaṃjño nyapatad bhūmau bhūmipālam anusmaran
12 unmatta iva niścetā vilalāpa suduḥkhitaḥ
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā
13 mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ
14 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān
15 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati
16 avadāraṇa kāle tu pṛthivī nāvadīryate
vihīnā yā tvayā rājñā dharmajñena mahātmanā
17 pitari svargam āpanne rāme cāraṇyam āśrite
kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam
18 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam
19 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ
20 tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau
21 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha
22 trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ
teṣu cāparihāryeṣu naivaṃ bhavitum arhati
23 sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau
24 utthitau tau naravyāghrau prakāśete yaśasvinau
varṣātapapariklinnau pṛthag indradhvajāv iva
25 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ


Next: Chapter 72