Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 72

1 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
bharataṃ śokasaṃtaptam idaṃ vacanam abravīt
2 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam
3 balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham
4 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ
5 iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje
prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā
6 liptā candanasāreṇa rājavastrāṇi bibhratī
mekhalā dāmabhiś citrai rajjubaddheva vānarī
7 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat
8 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati
9 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ
10 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām
11 evam uktā ca tenāśu sakhī janasamāvṛtā
gṛhītā balavat kubjā sā tadgṛham anādayat
12 tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ
13 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati
14 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ
15 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale
16 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata
17 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā
18 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ
19 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā
20 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti
21 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam
22 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam
23 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
nyavartata tato roṣāt tāṃ mumoca ca mantharām
24 sā pādamūle kaikeyyā mantharā nipapāta ha
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca
25 śatrughnavikṣepavimūḍhasaṃjñāṃ; samīkṣya kubjāṃ bharatasya mātā
śanaiḥ samāśvāsayad ārtarūpāṃ; krauñcīṃ vilagnām iva vīkṣamāṇām


Next: Chapter 73