Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 73

1 tataḥ prabhātasamaye divase 'tha caturdaśe
sametya rājakartāro bharataṃ vākyam abruvan
2 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam
3 tvam adya bhava no rājā rājaputra mahāyaśaḥ
saṃgatyā nāparādhnoti rājyam etad anāyakam
4 ābhiṣecanikaṃ sarvam idam ādāya rāghava
pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja
5 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha
6 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ
7 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ
8 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca
9 yujyatāṃ mahatī senā caturaṅgamahābalā
ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt
10 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati
11 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt
12 na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm
vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati
13 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ
14 evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam
15 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi
16 anuttamaṃ tad vacanaṃ nṛpātmaja; prabhāṣitaṃ saṃśravaṇe niśamya ca
praharṣajās taṃ prati bāṣpabindavo; nipetur āryānananetrasaṃbhavāḥ
17 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ; sāmātyāḥ sapariṣado viyātaśokāḥ
panthānaṃ naravarabhaktimāñ janaś ca; vyādiṣṭas tava vacanāc ca śilpivargaḥ


Next: Chapter 74