Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 74

1 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā
2 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ
3 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
samarthā ye ca draṣṭāraḥ puratas te pratasthire
4 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
aśobhata mahāvegaḥ sāgarasyeva parvaṇi
5 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
karaṇair vividhopetaiḥ purastāt saṃpratasthire
6 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
janās te cakrire mārgaṃ chindanto vividhān drumān
7 avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan
ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit
8 apare vīraṇastambān balino balavattarāḥ
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ
9 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ
10 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā
11 acireṇaiva kālena parivāhān bahūdakān
cakrur bahuvidhākārān sāgarapratimān bahūn
udapānān bahuvidhān vedikā parimaṇḍitān
12 sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ
13 candanodakasaṃsikto nānākusumabhūṣitaḥ
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ
14 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca
15 yo niveśas tv abhipreto bharatasya mahātmanaḥ
bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam
16 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ
17 bahupāṃsucayāś cāpi parikhāparivāritāḥ
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ
18 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
patākā śobhitāḥ sarve sunirmitamahāpathāḥ
19 visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ
samucchritair niveśās te babhuḥ śakrapuropamāḥ
20 jāhnavīṃ tu samāsādya vividhadruma kānanām
śītalāmalapānīyāṃ mahāmīnasamākulām
21 sacandratārāgaṇamaṇḍitaṃ yathā; nabhaḥkṣapāyām amalaṃ virājate
narendramārgaḥ sa tathā vyarājata; krameṇa ramyaḥ śubhaśilpinirmitaḥ


Next: Chapter 75