Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 78

1 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt
2 mahatīyam ataḥ senā sāgarābhā pradṛśyate
nāsyāntam avagacchāmi manasāpi vicintayan
3 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati
4 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
bharataḥ kaikeyīputro hantuṃ samadhigacchati
5 bhartā caiva sakhā caiva rāmo dāśarathir mama
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata
6 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ
7 nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat
8 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
seyaṃ svastimayī senā gaṅgām adya tariṣyati
9 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
abhicakrāma bharataṃ niṣādādhipatir guhaḥ
10 tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān
bharatāyācacakṣe 'tha vinayajño vinītavat
11 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā
12 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau
13 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti
14 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
āgamya bharataṃ prahvo guho vacanam abravīit
15 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
nivedayāmas te sarve svake dāśakule vasa
16 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat
17 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi


Next: Chapter 79