Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 79

1 evam uktas tu bharato niṣādādhipatiṃ guham
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam
2 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi
3 ity uktvā tu mahātejā guhaṃ vacanam uttamam
abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ
4 katareṇa gamiṣyāmi bharadvājāśramaṃ guha
gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ
5 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
abravīt prāñjalir vākyaṃ guho gahanagocaraḥ
6 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ
7 kac cin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
iyaṃ te mahatī senā śaṅkāṃ janayatīva me
8 tam evam abhibhāṣantam ākāśa iva nirmalaḥ
bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt
9 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama
10 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
buddhir anyā na te kāryā guha satyaṃ bravīmi te
11 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ
12 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi
13 śāśvatī khalu te kīrtir lokān anucariṣyati
yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi
14 evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata
15 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
śatrughnena saha śrīmāñ śayanaṃ punar āgamat
16 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ
17 antardāhena dahanaḥ saṃtāpayati rāghavam
vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam
18 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ
yathā sūryāṃśusaṃtapto himavān prasruto himam
19 dhyānanirdaraśailena viniḥśvasitadhātunā
dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā
20 pramohānantasattvena saṃtāpauṣadhiveṇunā
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ
21 guhena sārdhaṃ bharataḥ samāgato; mahānubhāvaḥ sajanaḥ samāhitaḥ
sudurmanās taṃ bharataṃ tadā punar; guhaḥ samāśvāsayad agrajaṃ prati


Next: Chapter 80