Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 81

1 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam
2 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ
3 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
papāta sahasā totrair hṛdi viddha iva dvipaḥ
4 tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ
pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ
5 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ
6 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje
7 vatsalā svaṃ yathā vatsam upagūhya tapasvinī
paripapraccha bharataṃ rudantī śokalālasā
8 putravyādhir na te kac cic charīraṃ paribādhate
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam
9 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
vṛtte daśarathe rājñi nātha ekas tvam adya naḥ
10 kac cin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam
putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate
11 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt
12 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me
13 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
yad vidhaṃ pratipede ca rāme priyahite 'tithau
14 annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca
rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā
15 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran
16 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
iti tena vayaṃ rājann anunītā mahātmanā
17 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā
18 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ
19 saumitris tu tataḥ paścād akarot svāstaraṃ śubham
svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt
20 tasmin samāviśad rāmaḥ svāstare saha sītayā
prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ
21 etat tad iṅgudīmūlam idam eva ca tat tṛṇam
yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau
22 niyamya pṛṣṭhe tu talāṅgulitravāñ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
mahad dhanuḥ sajyam upohya lakṣmaṇo; niśām atiṣṭhat parito 'sya kevalam
23 tatas tv ahaṃ cottamabāṇacāpadhṛk; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
atandribhir jñātibhir āttakārmukair; mahendrakalpaṃ paripālayaṃs tadā


Next: Chapter 82