Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 82

1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
iṅgudīmūlam āgamya rāmaśayyām avekṣya tām
2 abravīj jananīḥ sarvā iha tena mahātmanā
śarvarī śayitā bhūmāv idam asya vimarditam
3 mahābhāgakulīnena mahābhāgena dhīmatā
jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati
4 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale
5 prāsādāgra vimāneṣu valabhīṣu ca sarvadā
haimarājatabhaumeṣu varāstaraṇaśāliṣu
6 puṣpasaṃcayacitreṣu candanāgarugandhiṣu
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca
7 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ
8 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ
9 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ
10 na nūnaṃ daivataṃ kiṃ cit kālena balavattaram
yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ
11 videharājasya sutā sītā ca priyadarśanā
dayitā śayitā bhūmau snuṣā daśarathasya ca
12 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam
13 manye sābharaṇā suptā sītāsmiñ śayane tadā
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ
14 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ
15 manye bhartuḥ sukhā śayyā yena bālā tapasvinī
sukumārī satī duḥkhaṃ na vijānāti maithilī
16 sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ
sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam
17 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ
18 siddhārthā khalu vaidehī patiṃ yānugatā vanam
vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā
19 akarṇadhārā pṛthivī śūnyeva pratibhāti mā
gate daśarathe svarge rāme cāraṇyam āśrite
20 na ca prārthayate kaś cin manasāpi vasuṃdharām
vane 'pi vasatas tasya bāhuvīryābhirakṣitām
21 śūnyasaṃvaraṇārakṣām ayantritahayadvipām
apāvṛtapuradvārāṃ rājadhānīm arakṣitām
22 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
śatravo nābhimanyante bhakṣyān viṣakṛtān iva
23 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan
24 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati
25 vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati
26 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
api me devatāḥ kuryur imaṃ satyaṃ manoratham
27 prasādyamānaḥ śirasā mayā svayaṃ; bahuprakāraṃ yadi na prapatsyate
tato 'nuvatsyāmi cirāya rāghavaṃ; vane vasan nārhati mām upekṣitum


Next: Chapter 83