Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 84

1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
balaṃ sarvam avasthāpya jagāma saha mantribhiḥ
2 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
vasāno vāsasī kṣaume purodhāya purohitam
3 tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
mantriṇas tān avasthāpya jagāmānu purohitam
4 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan
5 samāgamya vasiṣṭhena bharatenābhivāditaḥ
abudhyata mahātejāḥ sutaṃ daśarathasya tam
6 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule
7 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
jānan daśarathaṃ vṛttaṃ na rājānam udāharat
8 vasiṣṭho bharataś cainaṃ papracchatur anāmayam
śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu
9 tatheti ca pratijñāya bharadvājo mahātapāḥ
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt
10 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ
11 suṣuve yama mitraghnaṃ kausalyānandavardhanam
bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam
12 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
vanavāsī bhavetīha samāḥ kila caturdaśa
13 kac cin na tasyāpāpasya pāpaṃ kartum ihecchasi
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca
14 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
paryaśru nayano duḥkhād vācā saṃsajjamānayā
15 hato 'smi yadi mām evaṃ bhagavān api manyate
matto na doṣam āśaṅker naivaṃ mām anuśādhi hi
16 aṃś caitad iṣṭaṃ mātā me yad avocan madantare
nāham etena tuṣṭaś ca na tad vacanam ādade
17 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
pratinetum ayodhyāṃ ca pādau tasyābhivanditum
18 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi
śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ
19 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje
guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā
20 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan
21 asau vasati te bhrātā citrakūṭe mahāgirau
śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
etaṃ me kuru suprājña kāmaṃ kāmārthakovida
22 tatas tathety evam udāradarśanaḥ; pratītarūpo bharato 'bravīd vacaḥ
cakāra buddhiṃ ca tadā mahāśrame; niśānivāsāya narādhipātmajaḥ


Next: Chapter 85