Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 85

1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
bharataṃ kaikayī putram ātithyena nyamantrayat
2 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate
3 athovāca bharadvājo bharataṃ prahasann iva
jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit
4 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
mama pritir yathā rūpā tvam arho manujarṣabha
5 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
kasmān nehopayāto 'si sabalaḥ puruṣarṣabha
6 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
sasainyo nopayāto 'smi bhagavan bhagavad bhayāt
7 vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ
pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām
8 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
na hiṃsyur iti tenāham eka evāgatas tataḥ
9 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
tathā tu cakre bharataḥ senāyāḥ samupāgamam
10 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
ātithyasya kriyāhetor viśvakarmāṇam āhvayat
11 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām
12 prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca
pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ
13 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
aparāś codakaṃ śītam ikṣukāṇḍarasopamam
14 āhvaye devagandharvān viśvāvasuhahāhuhūn
tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ
15 ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
sarvās tumburuṇā sārdham āhvaye saparicchadāḥ
16 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat
divyanārīphalaṃ śaśvat tat kauberam ihaiva tu
17 iha me bhagavān somo vidhattām annam uttamam
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu
18 vicitrāṇi ca mālyāni pādapapracyutāni ca
surādīni ca peyāni māṃsāni vividhāni ca
19 evaṃ samādhinā yuktas tejasāpratimena ca
śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ
20 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak
21 malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ
22 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
devadundubhighoṣaś ca dikṣu sarvāsu śuśruve
23 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
prajagur devagandharvā vīṇā pramumucuḥ svarān
24 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ
25 tasminn uparate śabde divye śrotrasukhe nṛṇām
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ
26 babhūva hi samā bhūmiḥ samantāt pañcayojanam
śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ
27 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ
28 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
ājagāma nadī divyā tīrajair bahubhir vṛtā
29 catuḥśālāni śubhrāṇi śālāś ca gajavājinām
harmyaprāsādasaṃghātās toraṇāni śubhāni ca
30 sitameghanibhaṃ cāpi rājaveśma sutoraṇam
śuklamālyakṛtākāraṃ divyagandhasamukṣitam
31 caturasram asaṃbādhaṃ śayanāsanayānavat
divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat
32 upakalpita sarvānnaṃ dhautanirmalabhājanam
kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam
33 praviveśa mahābāhur anujñāto maharṣiṇā
veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ
34 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim
35 tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca
bharato mantribhiḥ sārdham abhyavartata rājavat
36 āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca
vālavyajanam ādāya nyaṣīdat sacivāsane
37 ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ
38 tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
upātiṣṭhanta bharataṃ bharadvājasya śāsanat
39 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ
40 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ
41 suvarṇamaṇimuktena pravālena ca śobhitāḥ
āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ
42 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
āgur viṃśatisāhasrā nandanād apsarogaṇāḥ
43 nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
ete gandharvarājāno bharatasyāgrato jaguḥ
44 alambusā miśrakeśī puṇḍarīkātha vāmanā
upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt
45 yāni mālyāni deveṣu yāni caitrarathe vane
prayāge tāny adṛśyanta bharadvājasya śāsanāt
46 bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ
aśvatthā nartakāś cāsan bharadvājasya tejasā
47 tataḥ saralatālāś ca tilakā naktamālakāḥ
prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ
48 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan
49 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ
māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha
50 utsādya snāpayanti sma nadītīreṣu valguṣu
apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca
51 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ
52 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ
53 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
mattapramattamuditā camūḥ sā tatra saṃbabhau
54 tarpitā sarvakāmais te raktacandanarūṣitāḥ
apsarogaṇasaṃyuktāḥ sainyā vācam udairayan
55 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham
56 iti pādātayodhāś ca hastyaśvārohabandhakāḥ
anāthās taṃ vidhiṃ labdhvā vācam etām udairayan
57 saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ
bharatasyānuyātāraḥ svarge 'yam iti cābruvan
58 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ
59 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ
60 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat
61 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata
62 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ
63 puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ
64 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ
65 vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ
66 pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
yauvanasthasya gaurasya kapitthasya sugandhinaḥ
67 hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ
68 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ
69 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ
70 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
pādukopānahāṃ caiva yugmān yatra sahasraśaḥ
71 āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca
marmatrāṇāni citrāṇi śayanāny āsanāni ca
72 pratipānahradān pūrṇān kharoṣṭragajavājinām
avagāhya sutīrthāṃś ca hradān sotpala puṣkarān
73 nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān
nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ
74 vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā
75 ity evaṃ ramamāṇānāṃ devānām iva nandane
bharadvājāśrame ramye sā rātrir vyatyavartata
76 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ
77 tathaiva mattā madirotkaṭā narās; tathaiva divyāgurucandanokṣitāḥ
tathaiva divyā vividhāḥ sraguttamāḥ; pṛthakprakīrṇā manujaiḥ pramarditāḥ


Next: Chapter 86