Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 86

1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
kṛtātithyo bharadvājaṃ kāmād abhijagāma ha
2 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata
3 kac cid atra sukhā rātris tavāsmadviṣaye gatā
samagras te janaḥ kac cid ātithye śaṃsa me 'nagha
4 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ
5 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā
6 apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ
api preṣyān upādāya sarve sma susukhoṣitāḥ
7 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā
8 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me
9 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ
pratyuvāca mahātejā bharadvājo mahātapāḥ
10 bharatārdhatṛtīyeṣu yojaneṣv ajane vane
citrakūṭo giris tatra ramyanirdarakānanaḥ
11 uttaraṃ pārśvam āsādya tasya mandākinī nadī
puṣpitadrumasaṃchannā ramyapuṣpitakānanā
12 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
tato parṇakuṭī tāta tatra tau vasato dhruvam
13 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
vāhayasva mahābhāga tato drakṣyasi rāghavam
14 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan
15 vepamānā kṛśā dīnā saha devyā sumantriyā
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ
16 asamṛddhena kāmena sarvalokasya garhitā
kaikeyī tasya jagrāha caraṇau savyapatrapā
17 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
adūrād bharatasyaiva tasthau dīnamanās tadā
18 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava
19 evam uktas tu bharato bharadvājena dhārmikaḥ
uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ
20 yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām
pitur hi mahiṣīṃ devīṃ devatām iva paśyasi
21 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
kausalyā suṣuve rāmaṃ dhātāram aditir yathā
22 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
karṇikārasya śākheva śīrṇapuṣpā vanāntare
23 etasyās tau sutau devyāḥ kumārau devavarṇinau
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau
24 yasyāḥ kṛte narayāghrau jīvanāśam ito gatau
rājā putravihīnaś ca svargaṃ daśaratho gataḥ
25 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ
26 ity uktvā naraśārdūlo bāṣpagadgadayā girā
sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt
27 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
pratyuvāca mahābuddhir idaṃ vacanam arthavat
28 na doṣeṇāvagantavyā kaikeyī bharata tvayā
rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati
29 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
āmantrya bharataḥ sainyaṃ yujyatām ity acodayat
30 tato vājirathān yuktvā divyān hemapariṣkritān
adhyārohat prayāṇārthī bahūn bahuvidho janaḥ
31 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire
32 vividhāny api yānāni mahāni ca laghūni ca
prayayuḥ sumahārhāṇi pādair eva padātayaḥ
33 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā
34 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
āsthāya prayayau śrīmān bharataḥ saparicchadaḥ
35 sā prayātā mahāsenā gajavājirathākulā
dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ
36 sā saṃprahṛṣṭadvipavājiyodhā; vitrāsayantī mṛgapakṣisaṃghān
mahad vanaṃ tat pravigāhamānā; rarāja senā bharatasya tatra


Next: Chapter 87