Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 87

1 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ
2 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
dṛśyante vanarājīṣu giriṣv api nadīṣu ca
3 sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ
vṛto mahatyā nādinyā senayā caturaṅgayā
4 sāgaraughanibhā senā bharatasya mahātmanaḥ
mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ
5 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ
6 sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam
7 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
8 ayaṃ giriś citrakūṭas tathā mandākinī nadī
etat prakāśate dūrān nīlameghanibhaṃ vanam
9 gireḥ sānūni ramyāṇi citrakūṭasya saṃprati
vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ
10 muñcanti kusumāny ete nagāḥ parvatasānuṣu
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ
11 kinnarācaritoddeśaṃ paśya śatrughna parvatam
hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram
12 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
vāyupraviddhāḥ śaradi megharājya ivāmbare
13 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ
14 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
ayodhyeva janākīrṇā saṃprati pratibhāti mā
15 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam
16 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane
17 etān vitrāsitān paśya barhiṇaḥ priyadarśanān
etam āviśataḥ śailam adhivāsaṃ patatriṇām
18 atimātram ayaṃ deśo manojñaḥ pratibhāti mā
tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā
19 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
manojña rūpā lakṣyante kusumair iva citritaḥ
20 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau
21 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ
22 te samālokya dhūmāgram ūcur bharatam āgatāḥ
nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau
23 atha nātra naravyāghrau rājaputrau paraṃtapau
anye rāmopamāḥ santi vyaktam atra tapasvinaḥ
24 tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam
sainyān uvāca sarvāṃs tān amitrabalamardanaḥ
25 yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ
aham eva gamiṣyāmi sumantro gurur eva ca
26 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat
27 vyavasthitā yā bharatena sā camūr; nirīkṣamāṇāpi ca dhūmam agrataḥ
babhūva hṛṣṭā nacireṇa jānatī; priyasya rāmasya samāgamaṃ tadā


Next: Chapter 88