Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 88

1 dīrghakāloṣitas tasmin girau girivanapriyaḥ
videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan
2 atha dāśarathiś citraṃ citrakūṭam adarśayat
bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ
3 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim
4 paśyemam acalaṃ bhadre nānādvijagaṇāyutam
śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam
5 ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ
pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ
6 puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ
virājante 'calendrasya deśā dhātuvibhūṣitāḥ
7 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ
8 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ
9 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
badaryāmalakair nīpair vetradhanvanabījakaiḥ
10 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ
11 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ
12 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
paśya vidyādharastrīṇāṃ krīḍed deśān manoramān
13 jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit
sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ
14 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet
15 yadīha śarado 'nekās tvayā sārdham anindite
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati
16 bahupuṣpaphale ramye nānādvijagaṇāyute
vicitraśikhare hy asmin ratavān asmi bhāmini
17 anena vanavāsena mayā prāptaṃ phaladvayam
pituś cānṛṇatā dharme bharatasya priyaṃ tathā
18 vaidehi ramase kac cic citrakūṭe mayā saha
paśyantī vividhān bhāvān manovākkāyasaṃyatān
19 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ
20 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
bahulā bahulair varṇair nīlapītasitāruṇaiḥ
21 niśi bhānty acalendrasya hutāśanaśikhā iva
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ
22 ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ
ke cid ekaśilā bhānti parvatasyāsya bhāmini
23 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ
24 kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān
kāmināṃ svāstarān paśya kuśeśayadalāyutān
25 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
kāmibhir vanite paśya phalāni vividhāni ca
26 vasvaukasārāṃ nalinīm atyetīvottarān kurūn
parvataś citrakūṭo 'sau bahumūlaphalodakaḥ
27 imaṃ tu kālaṃ vanite vijahrivāṃs; tvayā ca sīte saha lakṣmaṇena ca
ratiṃ prapatsye kuladharmavardhinīṃ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ


Next: Chapter 89