Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 89

1 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm
2 abravīc ca varārohāṃ cārucandranibhānanām
videharājasya sutāṃ rāmo rājīvalocanaḥ
3 vicitrapulināṃ ramyāṃ haṃsasārasasevitām
kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm
4 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
rājantīṃ rājarājasya nalinīm iva sarvataḥ
5 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me
6 jaṭājinadharāḥ kāle valkalottaravāsasaḥ
ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye
7 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ
8 mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ
pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm
9 kac cin maṇinikāśodāṃ kac cit pulinaśālinīm
kac cit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm
10 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
poplūyamānān aparān paśya tvaṃ jalamadhyagān
11 tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ
12 darśanaṃ citrakūṭasya mandākinyāś ca śobhane
adhikaṃ puravāsāc ca manye ca tava darśanāt
13 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
nityavikṣobhita jalāṃ vihāhasva mayā saha
14 sakhīvac ca vigāhasva sīte mandakinīm imām
kamalāny avamajjantī puṣkarāṇi ca bhāmini
15 tvaṃ paurajanavad vyālān ayodhyām iva parvatam
manyasva vanite nityaṃ sarayūvad imāṃ nadīm
16 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama
17 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha
18 imāṃ hi ramyāṃ gajayūthalolitāṃ; nipītatoyāṃ gajasiṃhavānaraiḥ
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ; na so 'sti yaḥ syān na gatakramaḥ sukhī
19 itīva rāmo bahusaṃgataṃ vacaḥ; priyā sahāyaḥ saritaṃ prati bruvan
cacāra ramyaṃ nayanāñjanaprabhaṃ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ


Next: Chapter 90