Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 90

1 tathā tatrāsatas tasya bharatasyopayāyinaḥ
sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau
2 etasminn antare trastāḥ śabdena mahatā tataḥ
arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ
3 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata
4 tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ
5 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
bhīmastanitagambhhiras tumulaḥ śrūyate svanaḥ
6 rājā vā rājamātro vā mṛgayām aṭate vane
anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi
sarvam etad yathātattvam acirāj jñātum arhasi
7 sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata
8 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ
9 tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām
śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt
10 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā
11 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm
12 evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt
didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā
13 saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ
14 eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
virājaty udgataskandhaḥ kovidāra dhvajo rathe
15 bhajanty ete yathākāmam aśvān āruhya śīghragān
ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ
16 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
api nau vaśam āgacchet kovidāradhvajo raṇe
17 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā
18 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm
saṃprāpto 'yam arir vīra bharato vadhya eva me
19 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate
etasminn nihate kṛtsnām anuśādhi vasuṃdharām
20 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
mayā paśyet suduḥkhārtā hastibhagnam iva drumam
21 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
kaluṣeṇādya mahatā medinī parimucyatām
22 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam
23 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam
24 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
śvāpadāḥ parikarṣantu narāś ca nihatān mayā
25 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ


Next: Chapter 91