Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 91

1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
rāmas tu parisāntvyātha vacanaṃ cedam abravīt
2 kim atra dhanuṣā kāryam asinā vā sacarmaṇā
maheṣvāse mahāprājñe bharate svayam āgate
3 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret
4 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase
5 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte
6 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ
7 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām
8 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
rājyam asmai prayaccheti bāḍham ity eva vakṣyati
9 tathokto dharmaśīlena bhrātrā tasya hite rataḥ
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā
10 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ
11 vanavāsam anudhyāya gṛhāya pratineṣyati
imāṃ vāpy eśa vaidehīm atyantasukhasevinīm
12 etau tau saṃprakāśete gotravantau manoramau
vāyuvegasamau vīra javanau turagottamau
13 sa eṣa sumahākāyaḥ kampate vāhinīmukhe
nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ
14 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ
15 bharatenātha saṃdiṣṭā saṃmardo na bhaved iti
samantāt tasya śailasya senāvāsam akalpayat
16 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
pārśve nyaviśad āvṛtya gajavājirathākulā
17 sā citrakūṭe bharatena senā; dharmaṃ puraskṛtya vidhūya darpam
prasādanārthaṃ raghunandanasya; virocate nītimatā praṇītā


Next: Chapter 92