Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 92

1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
abhigantuṃ sa kākutstham iyeṣa guruvartakam
2 niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat
bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt
3 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi
4 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati
5 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati
6 yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau
śirasā dhārayiṣyāmi na me śāntir bhaviṣyati
7 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
abhiṣekajalaklinno na me śāntir bhaviṣyati
8 kṛtakṛtyā mahābhāgā vaidehī janakātmajā
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati
9 subhagaś citrakūṭo 'sau girirājopamo giriḥ
yasmin vasati kākutsthaḥ kubera ivanandane
10 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ
11 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
padbhyām eva mahātejāḥ praviveśa mahad vanam
12 sa tāni drumajālāni jātāni girisānuṣu
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ
13 sa gireś citrakūṭasya sālam āsādya puṣpitam
rāmāśramagatasyāgner dadarśa dhvajam ucchritam
14 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ
15 sa citrakūṭe tu girau niśāmya; rāmāśramaṃ puṇyajanopapannam
guhena sārdhaṃ tvarito jagāma; punar niveśyaiva camūṃ mahātmā


Next: Chapter 93