Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 93

1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan
2 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya
iti taritam agre sa jāgama guruvatsalaḥ
3 sumantras tv api śatughnam adūrād anvapadyata
rāmadārśanajas tarṣo bharatasyeva tasya ca
4 gacchann evātha bharatas tāpasālayasaṃsthitām
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha
5 śālāyās tv agratas tasyā dadarśa bharatas tadā
kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca
6 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt
7 gacchan eva mahābāhur dyutimān bharatas tadā
śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ
8 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ
9 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
abhijñānakṛtaḥ panthā vikāle gantum icchatā
10 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
śailapārśve parikrāntam anyonyam abhigarjatām
11 yam evādhātum icchanti tāpasāḥ satataṃ vane
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ
12 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam
13 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
mandākinīm anuprāptas taṃ janaṃ cedam abravīt
14 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
janendro nirjanaṃ prāpya dhin me janma sajīvitam
15 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
sarān kāmān parityajya vane vasati rāghavaḥ
16 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ
17 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām
18 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare
19 śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ
20 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva
21 mahārajatavāsobhyām asibhyāṃ ca virājitām
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām
22 godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva
23 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
dadarśa bharatas tatra puṇyāṃ rāmaniveśane
24 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam
25 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ
dadarśa rāmam āsīnam abhitaḥ pāvakopamam
26 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam
27 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca
28 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ
29 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
aśaknuvan dhārayituṃ dhairyād vacanam abravīt
30 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ
31 vāsobhir bahusāhasrair yo mahātmā purocitaḥ
mṛgājine so 'yam iha pravaste dharmam ācaran
32 adhārayad yo vividhāś citrāḥ sumanasas tadā
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham
33 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate
34 candanena mahārheṇa yasyāṅgam upasevitam
malena tasyāṅgam idaṃ katham āryasya sevyate
35 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam
36 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
pādāv aprāpya rāmasya papāta bharato rudan
37 duḥkhābhitapto bharato rājaputro mahābalaḥ
uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana
38 bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ
39 śatrughnaś cāpi rāmasya vavande caraṇau rudan
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat
40 tataḥ sumantreṇa guhena caiva; samīyatū rājasutāv araṇye
divākaraś caiva niśākaraś ca; yathāmbare śukrabṛhaspatibhyām
41 tān pārthivān vāraṇayūthapābhān; samāgatāṃs tatra mahaty araṇye
vanaukasas te 'pi samīkṣya sarve 'py; aśrūṇy amuñcan pravihāya harṣam


Next: Chapter 94