Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 94

1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
aṅke bharatam āropya paryapṛcchat samāhitaḥ
2 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
na hi tvaṃ jīvatas tasya vanam āgantum arhasi
3 cirasya bata paśyāmi dūrād bharatam āgatam
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ
4 kac cid daśaratho rājā kuśalī satyasaṃgaraḥ
rājasūyāśvamedhānām āhartā dharmaniścayaḥ
5 sa kac cid brāhmaṇo vidvān dharmanityo mahādyutiḥ
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate
6 tāta kac cic ca kausalyā sumitrā ca prajāvatī
sukhinī kac cid āryā ca devī nandati kaikayī
7 kac cid vinaya saṃpannaḥ kulaputro bahuśrutaḥ
anasūyur anudraṣṭā satkṛtas te purohitaḥ
8 kac cid agniṣu te yukto vidhijño matimān ṛjuḥ
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
9 iṣvastravarasaṃpannam arthaśāstraviśāradam
sudhanvānam upādhyāyaṃ kac cit tvaṃ tāta manyase
10 kac cid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ
11 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ
12 kac cin nidrāvaśaṃ naiṣi kac cit kāle vibudhyase
kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam
13 kac cin mantrayase naikaḥ kac cin na bahubhiḥ saha
kac cit te mantrito mantro rāṣṭraṃ na paridhāvati
14 kac cid arthaṃ viniścitya laghumūlaṃ mahodayam
kṣipram ārabhase kartuṃ na dīrghayasi rāghava
15 kac cit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ
16 kac cin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
tvayā vā tava vāmātyair budhyate tāta mantritam
17 kac cit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat
18 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
atha vāpy ayutāny eva nāsti teṣu sahāyatā
19 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam
20 kac cin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
21 amātyān upadhātītān pitṛpaitāmahāñ śucīn
śreṣṭhāñ śreṣṭheṣu kac cit tvaṃ niyojayasi karmasu
22 kac cit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
ugrapratigrahītāraṃ kāmayānam iva striyaḥ
23 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate
24 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ
25 balavantaś ca kac cit te mukhyā yuddhaviśāradāḥ
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
26 ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase
27 kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ
28 kac cit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
kac cit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ
29 kac cij jānapado vidvān dakṣiṇaḥ pratibhānavān
yathoktavādī dūtas te kṛto bharata paṇḍitaḥ
30 kac cid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
31 kac cid vyapāstān ahitān pratiyātāṃś ca sarvadā
durbalān anavajñāya vartase ripusūdana
32 kac cin na lokāyatikān brāhmaṇāṃs tāta sevase
anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ
33 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te
34 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām
35 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ
36 prāsādair vividhākārair vṛtāṃ vaidyajanākulām
kac cit samuditāṃ sphītām ayodhyāṃ parirakṣasi
37 kac cic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ
38 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ
39 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
kac cij janapadaḥ sphītaḥ sukhaṃ vasati rāghava
40 kac cit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
vārtāyāṃ saṃśritas tāta loko hi sukham edhate
41 teṣāṃ guptiparīhāraiḥ kac cit te bharaṇaṃ kṛtam
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ
42 kac cit striyaḥ sāntvayasi kac cit tāś ca surakṣitāḥ
kac cin na śraddadhāsyāsāṃ kac cid guhyaṃ na bhāṣase
43 kac cin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi
kac cid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
utthāyotthāya pūrvāhṇe rājaputro mahāpathe
44 kac cit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
45 āyas te vipulaḥ kac cit kac cid alpataro vyayaḥ
apātreṣu na te kac cit kośo gacchati rāghava
46 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
yodheṣu mitravargeṣu kac cid gacchati te vyayaḥ
47 kac cid āryo viśuddhātmā kṣāritaś corakarmaṇā
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ
48 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
kac cin na mucyate coro dhanalobhān nararṣabha
49 vyasane kac cid āḍhyasya dugatasya ca rāghava
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ
50 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ
51 kac cid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
dānena manasā vācā tribhir etair bubhūṣase
52 kac cid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi
53 kac cid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
ubhau vā prītilobhena kāmena na vibādhase
54 kac cid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
vibhajya kāle kālajña sarvān bharata sevase
55 kac cit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ
āśaṃsante mahāprājña paurajānapadaiḥ saha
56 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām
57 ekacintanam arthānām anarthajñaiś ca mantraṇam
niścitānām anārambhaṃ mantrasyāparilakṣaṇam
58 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
kac cit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
59 kac cit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
kac cid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi


Next: Chapter 95