Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 95

1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati
2 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ
3 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ
4 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam
5 kekayasthe ca mayi tu tvayi cāraṇyam āśrite
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ
6 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau
7 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ
8 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
rāghavo bharatenoktāṃ babhūva gatacetanaḥ
9 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
vane paraśunā kṛttas tathā bhuvi papāta ha
10 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram
11 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
rudantaḥ saha vaidehyā siṣicuḥ salilena vai
12 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum
13 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ
14 aho bharata siddhārtho yena rājā tvayānagha
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ
15 niṣpradhānām anekāgraṃ narendreṇa vinākṛtām
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe
16 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
ko nu śāsiṣyati punas tāte lokāntaraṃ gate
17 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham
18 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām
19 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim
20 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ
21 ānayeṅgudipiṇyākaṃ cīram āhara cottaram
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ
22 sītā purastād vrajatu tvam enām abhito vraja
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā
23 tato nityānugas teṣāṃ viditātmā mahāmatiḥ
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān
24 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
avātārayad ālambya nadīṃ mandākinīṃ śivām
25 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām
26 śīghrasrotasam āsādya tīrthaṃ śivam akardamam
siṣicus tūdakaṃ rājñe tata etad bhavatv iti
27 pragṛhya ca mahīpālo jalapūritam añjalim
diśaṃ yāmyām abhimukho rudan vacanam abravīt
28 etat te rājaśārdūla vimalaṃ toyam akṣayam
pitṛlokagatasyādya maddattam upatiṣṭhatu
29 tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha
30 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt
31 idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ
32 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
āruroha naravyāghro ramyasānuṃ mahīdharam
33 tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau
34 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva
35 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam
36 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ
37 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
sukumārās tathaivānye padbhir eva narā yayuḥ
38 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam
39 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ
40 sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame
41 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ
42 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha
43 rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ
44 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā
45 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ
46 sa tatra kāṃś cit pariṣasvaje narān; narāś ca ke cit tu tam abhyavādayan
cakāra sarvān savayasyabāndhavān; yathārham āsādya tadā nṛpātmajaḥ
47 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
guhā girīṇāṃ ca diśaś ca saṃtataṃ; mṛdaṅgaghoṣapratimo viśuśruve


Next: Chapter 96