Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 96

1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ
2 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam
3 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ
4 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām
vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ
5 itaḥ sumitre putras te sadā jalam atandritaḥ
svayaṃ harati saumitrir mama putrasya kāraṇāt
6 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
pitur iṅgudipiṇyākaṃ nyastam āyatalocanā
7 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
uvāca devī kausalyā sarvā daśarathastriyaḥ
8 idam ikṣvākunāthasya rāghavasya mahātmanaḥ
rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi
9 tasya devasamānasya pārthivasya mahātmanaḥ
naitad aupayikaṃ manye bhuktabhogasya bhojanam
10 caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi
katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ
11 ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā
yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān
12 rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā
13 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram
14 sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ
ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ
15 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ
16 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ
17 saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ
abhyavādayatāsaktaṃ śanai rāmād anantaram
18 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe
19 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā
20 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt
21 videharājasya sutā snuṣā daśarathasya ca
rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane
22 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ
23 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ
24 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ
25 purohitasyāgnisamasya tasya vai; bṛhaspater indra ivāmarādhipaḥ
pragṛhya pādau susamṛddhatejasaḥ; sahaiva tenopaviveśa rāghavaḥ
26 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ; purapradhānaiś ca sahaiva sainikaiḥ
janena dharmajñatamena dharmavān; upopaviṣṭo bharatas tadāgrajam
27 upopaviṣṭas tu tadā sa vīryavāṃs; tapasviveṣeṇa samīkṣya rāghavam
śriyā jvalantaṃ bharataḥ kṛtāñjalir; yathā mahendraḥ prayataḥ prajāpatim
28 kim eṣa vākyaṃ bharato 'dya rāghavaṃ; praṇamya satkṛtya ca sādhu vakṣyati
itīva tasyāryajanasya tattvato; babhūva kautūhalam uttamaṃ tadā
29 sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo; mahānubhāvo bharataś ca dhārmikaḥ
vṛtāḥ suhṛdbhiś ca virejur adhvare; yathā sadasyaiḥ sahitās trayo 'gnayaḥ


Next: Chapter 97