Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 97

1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame
2 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
yasmāt tvam āgato deśam imaṃ cīrajaṭājinī
3 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi
4 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt
5 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ
6 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
cakāra sumahat pāpam idam ātmayaśoharam
7 sā rājyaphalam aprāpya vidhavā śokakarśitā
patiṣyati mahāghore niraye jananī mama
8 tasya me dāsabhūtasya prasādaṃ kartum arhasi
abhiṣiñcasva cādyaiva rājyena maghavān iva
9 imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ
tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi
10 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru
11 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
śaśinā vimaleneva śāradī rajanī yathā
12 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi
13 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
pūjitaṃ puruṣavyāghra nātikramitum utsahe
14 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
rāmasya śirasā pādau jagrāha bharataḥ punaḥ
15 taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt
16 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ
17 na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana
na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi
18 yāvat pitari dharmajña gauravaṃ lokasatkṛte
tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam
19 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
mātā pitṛbhyām ukto 'haṃ katham anyat samācare
20 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā
21 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
vyādiśya ca mahātejā divaṃ daśaratho gataḥ
22 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi
23 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā
24 yad abravīn māṃ naralokasatkṛtaḥ; pitā mahātmā vibudhādhipopamaḥ
tad eva manye paramātmano hitaṃ; na sarvalokeśvarabhāvam avyayam


Next: Chapter 98