Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 98

1 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
śocatām eva rajanī duḥkhena vyatyavartata
2 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman
3 tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt
bharatas tu suhṛnmadhye rāmavacanam abravīt
4 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam
5 mahatevāmbuvegena bhinnaḥ setur jalāgame
durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat
6 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
anugantuṃ na śaktir me gatiṃ tava mahīpate
7 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
rāma tena tu durjīvaṃ yaḥ parān upajīvati
8 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
hrasvakena durāroho rūḍhaskandho mahādrumaḥ
9 sa yadā puṣpito bhūtvā phalāni na vidarśayet
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ
10 eṣopamā mahābāho tvam arthaṃ vettum arhasi
yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi
11 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
pratapantam ivādityaṃ rājye sthitam ariṃdamam
12 tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ
antaḥpura gatā nāryo nandantu susamāhitāḥ
13 tasya sādhv ity amanyanta nāgarā vividhā janāḥ
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ
14 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān
15 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati
16 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
17 yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam
evaṃ narasya jātasya nānyatra maraṇād bhayam
18 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ
19 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ
20 ātmānam anuśoca tvaṃ kim anyam anuśocasi
āyus te hīyate yasya sthitasya ca gatasya ca
21 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate
22 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet
23 nandanty udita āditye nandanty astam ite ravau
ātmano nāvabudhyante manuṣyā jīvitakṣayam
24 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ
25 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
sametya ca vyapeyātāṃ kālam āsādya kaṃ cana
26 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ
27 nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate
tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ
28 yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ
aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti
29 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ
30 vayasaḥ patamānasya srotaso vānivartinaḥ
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ
31 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ
32 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ
33 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ
34 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
daivīm ṛddhim anuprāpto brahmalokavihāriṇīm
35 taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati
tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ
36 ete bahuvidhāḥ śokā vilāpa rudite tathā
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā
37 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
tathā pitrā niyukto 'si vaśinā vadatāmv vara
38 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam
39 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā
40 evam uktvā tu virate rāme vacanam arthavat
uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ
41 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet
42 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
yathā mṛtas tathā jīvan yathāsati tathā sati
43 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
sa evaṃ vyasanaṃ prāpya na viṣīditum arhati
44 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava
45 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
aviṣahyatamaṃ duḥkham āsādayitum arhati
46 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama
47 dharmabandhena baddho 'smi tenemāṃ neha mātaram
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm
48 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam
49 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi
50 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit
51 antakāle hi bhūtāni muhyantīti purāśrutiḥ
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā
52 sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt
tātasya yad atikrāntaṃ pratyāharatu tad bhavān
53 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
tad apatyaṃ mataṃ loke viparītam ato 'nyathā
54 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
abhipat tat kṛtaṃ karma loke dhīravigarhitam
55 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān
56 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati
57 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
dharmeṇa caturo varṇān pālayan kleśam āpnuhi
58 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi
59 śrutena bālaḥ sthānena janmanā bhavato hy aham
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati
60 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
bhavatā ca vinā bhūto na vartayitum utsahe
61 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ
62 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ
63 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
vijitya tarasā lokān marudbhir iva vāsavaḥ
64 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
suhṛdas tarpayan kāmais tvam evātrānuśādhi mām
65 adyārya muditāḥ santu suhṛdas te 'bhiṣecane
adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa
66 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt
67 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ
68 atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
gamiṣyati gamiṣyāmi bhavatā sārdham apy aham
69 tathāpi rāmo bharatena tāmyata; prasādyamānaḥ śirasā mahīpatiḥ
na caiva cakre gamanāya sattvavān; matiṃ pitus tadvacane pratiṣṭhitaḥ
70 tad adbhutaṃ sthairyam avekṣya rāghave; samaṃ jano harṣam avāpa duḥkhitaḥ
na yāty ayodhyām iti duḥkhito 'bhavat; sthirapratijñatvam avekṣya harṣitaḥ
71 tam ṛtvijo naigamayūthavallabhās; tathā visaṃjñāśrukalāś ca mātaraḥ
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ; praṇamya rāmaṃ ca yayācire saha


Next: Chapter 99