Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 100

1 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ
2 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
prākṛtasya narasyeva ārya buddhes tapasvinaḥ
3 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit
yad eko jāyate jantur eka eva vinaśyati
4 tasmān mātā pitā ceti rāma sajjeta yo naraḥ
unmatta iva sa jñeyo nāsti kācid dhi kasya cit
5 yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset
utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani
6 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ
7 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam
8 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate
9 rājabhogān anubhavan mahārhān pārthivātmaja
vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape
10 na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana
anyo rājā tvam anyaś ca tasmāt kuru yad ucyate
11 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase
12 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
te hi duḥkham iha prāpya vināśaṃ pretya bhejire
13 aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ
annasyopadravaṃ paśya mṛto hi kim aśiṣyati
14 yadi bhuktam ihānyena deham anyasya gacchati
dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet
15 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
yajasva dehi dīkṣasva tapas tapyasva saṃtyaja
16 sa nāsti param ity eva kuru buddhiṃ mahāmate
pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru
17 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ


Next: Chapter 101