Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 101

1 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
uvāca parayā yuktyā svabuddhyā cāvipannayā
2 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam
3 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
mānaṃ na labhate satsu bhinnacāritradarśanaḥ
4 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
cāritram eva vyākhyāti śuciṃ vā yadi vāśucim
5 anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ
lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva
6 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam
7 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam
8 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
anayā vartamāno 'haṃ vṛttyā hīnapratijñayā
9 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ
10 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ
11 ṛṣayaś caiva devāś ca satyam eva hi menire
satyavādī hi loke 'smin paramaṃ gacchati kṣayam
12 udvijante yathā sarpān narād anṛtavādinaḥ
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate
13 satyam eveśvaro loke satyaṃ padmā samāśritā
satyamūlāni sarvāṇi satyān nāsti paraṃ padam
14 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet
15 ekaḥ pālayate lokam ekaḥ pālayate kulam
majjaty eko hi niraya ekaḥ svarge mahīyate
16 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ
17 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ
18 asatyasaṃdhasya sataś calasyāsthiracetasaḥ
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam
19 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
bhāraḥ satpuruṣācīrṇas tad artham abhinandyate
20 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ
21 kāyena kurute pāpaṃ manasā saṃpradhārya ca
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam
22 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
svargasthaṃ cānubadhnanti satyam eva bhajeta tat
23 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha
24 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
bharatasya kariṣyāmi vaco hitvā guror vacaḥ
25 sthirā mayā pratijñātā pratijñā gurusaṃnidhau
prahṛṣṭamānasā devī kaikeyī cābhavat tadā
26 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan
27 saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ
28 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ
29 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ
30 satyaṃ ca dharmaṃ ca parākramaṃ ca; bhūtānukampāṃ priyavāditāṃ ca
dvijātidevātithipūjanaṃ ca; panthānam āhus tridivasya santaḥ
31 dharme ratāḥ satpuruṣaiḥ sametās; tejasvino dānaguṇapradhānāḥ
ahiṃsakā vītamalāś ca loke; bhavanti pūjyā munayaḥ pradhānāḥ


Next: Chapter 102