Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 102

1 kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha
jābālir api jānīte lokasyāsya gatāgatim
nivartayitu kāmas tu tvām etad vākyam abravīt
2 imāṃ lokasamutpattiṃ lokanātha nibodha me
sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
tataḥ samabhavad brahmā svayambhūr daivataiḥ saha
3 sa varāhas tato bhūtvā projjahāra vasuṃdharām
asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ
4 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
5 vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ
sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
6 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
7 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
kukṣer athātmajo vīro vikukṣir udapadyata
8 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ
9 nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
anaraṇye mahārāje taskaro vāpi kaś cana
10 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
tasmāt pṛthor mahārājas triśaṅkur udapadyata
sa satyavacanād vīraḥ saśarīro divaṃ gataḥ
11 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
dhundhumārān mahātejā yuvanāśvo vyajāyata
12 yuvanāśva sutaḥ śrīmān māndhātā samapadyata
māndhātus tu mahātejāḥ susaṃdhir udapadyata
13 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ
14 bharatāt tu mahābāhor asito nāma jāyata
yasyaite pratirājāna udapadyanta śatravaḥ
haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ
15 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
sa ca śailavare ramye babhūvābhirato muniḥ
dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ
16 bhārgavaś cyavano nāma himavantam upāśritaḥ
tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat
17 sa tām abhyavadad vipro varepsuṃ putrajanmani
tataḥ sā gṛham āgamya devī putraṃ vyajāyata
18 sapatnyā tu garas tasyai datto garbhajighāṃsayā
gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat
19 sa rājā sagaro nāma yaḥ samudram akhānayat
iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ
20 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt
21 aṃśumān iti putro 'bhūd asamañjasya vīryavān
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
22 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ
23 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi
24 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
yas tu tad vīryam āsādya sahaseno vyanīnaśat
25 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ
26 śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ
27 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ
28 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ
29 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa
30 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate
31 sa rāghavāṇāṃ kuladharmam ātmanaḥ; sanātanaṃ nādya vihātum arhasi
prabhūtaratnām anuśādhi medinīṃ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ


Next: Chapter 103