Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 103

1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ
2 puruṣasyeha jātasya bhavanti guravas trayaḥ
ācāryaś caiva kākutstha pitā mātā ca rāghava
3 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate
4 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim
5 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim
6 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim
7 bharatasya vacaḥ kurvan yācamānasya rāghava
ātmānaṃ nātivartes tvaṃ satyadharmaparākrama
8 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ
9 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam
10 yathāśakti pradānena snāpanāc chādanena ca
nityaṃ ca priyavādena tathā saṃvardhanena ca
11 sa hi rājā janayitā pitā daśaratho mama
ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati
12 evam uktas tu rāmeṇa bharataḥ pratyanantaram
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ
13 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
āryaṃ pratyupavekṣyāmi yāvan me na prasīdati
14 anāhāro nirāloko dhanahīno yathā dvijaḥ
śeṣye purastāc chālāyā yāvan na pratiyāsyati
15 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
kuśottaram upasthāpya bhūmāv evāstarat svayam
16 tam uvāca mahātejā rāmo rājarṣisattamāḥ
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi
17 brāhmaṇo hy ekapārśvena narān roddhum ihārhati
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane
18 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava
19 āsīnas tv eva bharataḥ paurajānapadaṃ janam
uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha
20 te tam ūcur mahātmānaṃ paurajānapadā janāḥ
kākutstham abhijānīmaḥ samyag vadati rāghavaḥ
21 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
ata eva na śaktāḥ smo vyāvartayitum añjasā
22 teṣām ājñāya vacanaṃ rāmo vacanam abravīt
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām
23 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam
24 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā
25 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
āryaṃ paramadharmajñam abhijānāmi rāghavam
26 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
aham eva nivatsyāmi caturdaśa vane samāḥ
27 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam
28 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
na tal lopayituṃ śakyaṃ mayā vā bharatena vā
29 upadhir na mayā kāryo vanavāse jugupsitaḥ
yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam
30 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani
31 anena dharmaśīlena vanāt pratyāgataḥ punaḥ
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ
32 vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam
anṛtān mocayānena pitaraṃ taṃ mahīpatim


Next: Chapter 104